Original

तयोः समागमो राजंश्चित्ररूपो बभूव ह ।व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ॥ ३० ॥

Segmented

तयोः समागमो राजन् चित्र-रूपः बभूव ह व्यपेत-जलदे व्योम्नि बुध-भार्गवयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समागमो समागम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चित्र चित्र pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
व्यपेत व्यपे pos=va,comp=y,f=part
जलदे जलद pos=n,g=n,c=7,n=s
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
बुध बुध pos=n,comp=y
भार्गवयोः भार्गव pos=n,g=m,c=6,n=d
इव इव pos=i