Original

चित्रसेनो महाराज शतानीकं पुनर्युधि ।नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ ३ ॥

Segmented

चित्रसेनो महा-राज शतानीकम् पुनः युधि नवभिः निशितैः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
युधि युध् pos=n,g=f,c=7,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s