Original

प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् ।दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ॥ २९ ॥

Segmented

प्रतिविन्ध्यम् अथ क्रुद्धम् प्रदहन्तम् रणे रिपून् दुःशासनः ते सुतः प्रत्युद्गच्छत् महा-रथः

Analysis

Word Lemma Parse
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
प्रदहन्तम् प्रदह् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रत्युद्गच्छत् प्रत्युद्गम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s