Original

स विजित्य रणे शूरान्सोमकानां महारथान् ।जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥ २८ ॥

Segmented

स विजित्य रणे शूरान् सोमकानाम् महा-रथान् जगाम त्वरितः तत्र यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s