Original

तेषु राजसहस्रेषु तावकेषु परेषु च ।एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥ २७ ॥

Segmented

तेषु राज-सहस्रेषु तावकेषु परेषु च एक एव ज्वलन् तस्थौ वृषसेनः प्रतापवान्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
राज राजन् pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
तावकेषु तावक pos=a,g=n,c=7,n=p
परेषु पर pos=n,g=n,c=7,n=p
pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s