Original

तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत ।मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ॥ २६ ॥

Segmented

तान् तु निर्जित्य समरे कर्ण-पुत्रः व्यरोचत मध्यंदिनम् अनुप्राप्तो घर्मांशुः इव भारत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
निर्जित्य निर्जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
मध्यंदिनम् मध्यंदिन pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
घर्मांशुः घर्मांशु pos=n,g=m,c=1,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s