Original

तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः ।व्यराजन्त महाराज प्रदीपैरवभासिताः ॥ २५ ॥

Segmented

तेन अर्द्यमानाः समरे द्रु च सोमकाः व्यराजन्त महा-राज प्रदीपैः अवभासिताः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
द्रु द्रु pos=va,g=m,c=1,n=p,f=part
pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
अवभासिताः अवभासय् pos=va,g=m,c=1,n=p,f=part