Original

प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः ।व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ॥ २२ ॥

Segmented

प्रदीपैः हि परित्यक्तैः ज्वल् तैः समन्ततः व्यराजत मही राजन् वीत-अभ्रा द्यौः इव ग्रहैः

Analysis

Word Lemma Parse
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
हि हि pos=i
परित्यक्तैः परित्यज् pos=va,g=m,c=3,n=p,f=part
ज्वल् ज्वल् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
व्यराजत विराज् pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वीत वी pos=va,comp=y,f=part
अभ्रा अभ्र pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
ग्रहैः ग्रह pos=n,g=m,c=3,n=p