Original

ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् ।संप्राद्रवद्रणे राजन्निशीथे भैरवे सति ॥ २१ ॥

Segmented

ततस् तु द्रुपद-अनीकम् शरैः छिन्न-तनुच्छदम् सम्प्राद्रवद् रणे राजन् निशीथे भैरवे सति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्रुपद द्रुपद pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
तनुच्छदम् तनुच्छद pos=n,g=n,c=1,n=s
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
भैरवे भैरव pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part