Original

ततः शरसहस्राणि विमुञ्चन्विबभौ तदा ।कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥ २० ॥

Segmented

ततः शर-सहस्राणि विमुञ्चन् विबभौ तदा कर्ण-पुत्रः महा-राज वर्षमाण इव अम्बुदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वर्षमाण वृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s