Original

नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् ।स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥ २ ॥

Segmented

नाकुलि चित्रसेनम् तु नाराचेन आर्दयत् भृशम् स च तम् प्रतिविव्याध दशभिः निशितैः शरैः

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
तु तु pos=i
नाराचेन नाराच pos=n,g=m,c=3,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p