Original

वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः ।विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ॥ १९ ॥

Segmented

वृषसेनः ततस् राजन् नवभिः द्रुपदम् शरैः विद्ध्वा विव्याध सप्तत्या पुनः च अन्यैः त्रिभिः शरैः

Analysis

Word Lemma Parse
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p