Original

तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ ।किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥ १८ ॥

Segmented

तपनीय-निभौ चित्रौ कल्पवृक्षौ इव अद्भुतौ किंशुकौ इव च उत्फुल्लौ व्यकाशेताम् रण-अजिरे

Analysis

Word Lemma Parse
तपनीय तपनीय pos=n,comp=y
निभौ निभ pos=a,g=m,c=1,n=d
चित्रौ चित्र pos=a,g=m,c=1,n=d
कल्पवृक्षौ कल्पवृक्ष pos=n,g=m,c=1,n=d
इव इव pos=i
अद्भुतौ अद्भुत pos=a,g=m,c=1,n=d
किंशुकौ किंशुक pos=n,g=m,c=1,n=d
इव इव pos=i
pos=i
उत्फुल्लौ उत्फुल्ल pos=a,g=m,c=1,n=d
व्यकाशेताम् विकाश् pos=v,p=3,n=d,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s