Original

रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ १७ ॥

Segmented

रुक्म-पुङ्खैः अजिह्म-अग्रैः शरैः छिन्न-तनुच्छदौ रुधिर-ओघ-परिक्लिन्नौ व्यभ्राजेताम् महा-मृधे

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
अजिह्म अजिह्म pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
तनुच्छदौ तनुच्छद pos=n,g=m,c=1,n=d
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिक्लिन्नौ परिक्लिद् pos=va,g=m,c=1,n=d,f=part
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s