Original

तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे ।व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥ १६ ॥

Segmented

तौ उभौ शर-नुत्त-अङ्गा शर-कण्टकिनः रणे व्यभ्राजेताम् महा-राज श्वाविधौ शललैः इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
नुत्त नुद् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
कण्टकिनः कण्टकिन् pos=a,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्वाविधौ श्वाविध् pos=n,g=m,c=1,n=d
शललैः शलल pos=n,g=n,c=3,n=p
इव इव pos=i