Original

वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् ।बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥ १५ ॥

Segmented

वृषसेनः तु संक्रुद्धो यज्ञसेनम् रथे स्थितम् बहुभिः सायकैः तीक्ष्णैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
यज्ञसेनम् यज्ञसेन pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s