Original

यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् ।षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥ १४ ॥

Segmented

यज्ञसेनः तु समरे कर्ण-पुत्रम् महा-रथम् षष्ट्या शराणाम् विव्याध बाह्वोः उरसि च अनघ

Analysis

Word Lemma Parse
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s