Original

द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् ।वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥ १३ ॥

Segmented

द्रुपदम् तु सह अनीकम् द्रोण-प्रेप्सुम् महा-रथम् वृषसेनो ऽभ्ययात् तूर्णम् किरञ् शर-शतैः तदा

Analysis

Word Lemma Parse
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
तु तु pos=i
सह सह pos=i
अनीकम् अनीक pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तदा तदा pos=i