Original

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥ १२ ॥

Segmented

स छिन्न-धन्वा विरथो हत-अश्वः हत-सारथिः आरुरोह रथम् तूर्णम् हार्दिक्यस्य महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s