Original

तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे ।अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥ ११ ॥

Segmented

तस्य तत् कुर्वतः कर्म नकुलस्य सुतो रणे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s