Original

अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः ।नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥ १० ॥

Segmented

अवप्लुत्य रथात् तस्मात् चित्रसेनः महा-रथः नाकुलिम् पञ्चविंशत्या शराणाम् आर्दयद् बली

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
आर्दयद् अर्दय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s