Original

संजय उवाच ।शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव ।चित्रसेनस्तव सुतो वारयामास भारत ॥ १ ॥

Segmented

संजय उवाच शतानीकम् शरैः तूर्णम् निर्दहन्तम् चमूम् तव चित्रसेनः ते सुतो वारयामास भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s