Original

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥ ९ ॥

Segmented

सो ऽतिविद्धो बलवता शत्रुणा शत्रु-तापनः धनुः अन्यत् समादाय सात्वतम् प्रत्यविध्यत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan