Original

अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः ।विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् नवभिः निशितैः शरैः विव्याध हृदये तूर्णम् तिष्ठ तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan