Original

तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह ।घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥ ६१ ॥

Segmented

तत्र आसीत् सु महत् युद्धम् द्रोणस्य अथ परैः सह घोरे तमसि मग्नानाम् निघ्नताम् इतरेतरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अथ अथ pos=i
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
घोरे घोर pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मग्नानाम् मज्ज् pos=va,g=m,c=6,n=p,f=part
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s