Original

पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते ।सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥ ६० ॥

Segmented

पाञ्चालाः केकया मत्स्याः सृञ्जयाः च विशाम् पते सर्व-उद्योगेन अभिजग्मुः द्रोणम् एव युयुत्सया

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s