Original

तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ ।मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥ ६ ॥

Segmented

तौ अन्योन्यम् शरै राजन् प्रच्छाद्य समरे स्थितौ मुहूर्तम् च एव तद् युद्धम् सम-रूपम् इव अभवत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरै शर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सम सम pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan