Original

ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् ।अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥ ५९ ॥

Segmented

ततो युधिष्ठिरो राजा हतम् मत्वा सुयोधनम् अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s