Original

तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् ।भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥ ५८ ॥

Segmented

तेषाम् तु निनदम् श्रुत्वा त्रस्तानाम् सर्व-योधिन् भीमसेनस्य नादम् च श्रुत्वा राजन् महात्मनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
त्रस्तानाम् त्रस् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
नादम् नाद pos=n,g=m,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s