Original

तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ।ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ॥ ५७ ॥

Segmented

तावकाः सैनिकाः च अपि मेनिरे निहतम् नृपम् ततो विचुक्रुशुः सर्वे हा हा इति च समन्ततः

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
हा हा pos=i
हा हा pos=i
इति इति pos=i
pos=i
समन्ततः समन्ततः pos=i