Original

ततो भीमो हतं मत्वा तव पुत्रं महारथम् ।सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ॥ ५६ ॥

Segmented

ततो भीमो हतम् मत्वा तव पुत्रम् महा-रथम् सिंहनादम् महत् चक्रे तर्जयन्न् इव कौरवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तर्जयन्न् तर्जय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p