Original

पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् ।आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥ ५५ ॥

Segmented

पुत्रः तु तव राज-इन्द्र रथात् हेम-परिष्कृतात् आप्लुतः सहसा यानम् नन्दकस्य महात्मनः

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रथात् रथ pos=n,g=m,c=5,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतात् परिष्कृ pos=va,g=m,c=5,n=s,f=part
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
यानम् यान pos=n,g=n,c=2,n=s
नन्दकस्य नन्दक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s