Original

ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे ।सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥ ५४ ॥

Segmented

ततः सा सहसा वाहान् ते पुत्रस्य संयुगे सारथिम् च गदा गुर्वी ममर्द भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
गदा गदा pos=n,g=f,c=1,n=s
गुर्वी गुरु pos=a,g=f,c=1,n=s
ममर्द मृद् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s