Original

ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् ।चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥ ५३ ॥

Segmented

ततो भीमो महा-राज गदाम् गुर्वीम् महा-प्रभाम् चिक्षेप आविध्य वेगेन दुर्योधन-रथम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आविध्य आव्यध् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
दुर्योधन दुर्योधन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i