Original

स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः ।शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥ ५१ ॥

Segmented

स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः शक्तिम् चिक्षेप समरे सर्व-पारशवाम् शुभाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
छिद्यमानेषु छिद् pos=va,g=n,c=7,n=p,f=part
कार्मुकेषु कार्मुक pos=n,g=n,c=7,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s