Original

आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् ।तव पुत्रो महाराज जितकाशी मदोत्कटः ॥ ५० ॥

Segmented

आत्तम् आत्तम् महा-राज भीमस्य धनुः आच्छिनत् तव पुत्रो महा-राज जित-काशी मद-उत्कटः

Analysis

Word Lemma Parse
आत्तम् आदा pos=va,g=n,c=2,n=s,f=part
आत्तम् आदा pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जित जि pos=va,comp=y,f=part
काशी काशिन् pos=a,g=m,c=1,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s