Original

तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा ।क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ ५ ॥

Segmented

तयोः आसीत् महा-राज शस्त्र-वृष्टिः सु दारुणा क्रुद्धयोः सायक-मुच् यम-अन्तक-निकाशयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
सायक सायक pos=n,comp=y
मुच् मुच् pos=a,g=m,c=6,n=d
यम यम pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
निकाशयोः निकाश pos=n,g=m,c=6,n=d