Original

अथान्यद्धनुरादाय भीमसेनो महाबलः ।विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥ ४८ ॥

Segmented

अथ अन्यत् धनुः आदाय भीमसेनो महा-बलः विव्याध नृपतिम् तूर्णम् सप्तभिः निशितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p