Original

दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष ।क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥ ४७ ॥

Segmented

दुर्योधनः तु संक्रुद्धो भीमसेनस्य मारिष क्षुरप्रेण धनुः छित्त्वा दशभिः प्रत्यविध्यत

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan