Original

तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् ।कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ४६ ॥

Segmented

तान् निहत्य शरान् भीमो दुर्योधन-धनुः-च्युतान् कौरवम् पञ्चविंशत्या क्षुद्रकाणाम् समार्पयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
धनुः धनुस् pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
कौरवम् कौरव pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan