Original

तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः ।विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥ ४४ ॥

Segmented

तस्य भीमो धनुः छित्त्वा ध्वजम् च नवभिः शरैः विव्याध कौरव-श्रेष्ठम् नवत्या नत-पर्वन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कौरव कौरव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p