Original

तं भीमसेनो नवभिः शरैर्विव्याध मारिष ।दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥ ४१ ॥

Segmented

तम् भीमसेनो नवभिः शरैः विव्याध मारिष दुर्योधनो ऽपि विंशत्या शराणाम् प्रत्यविध्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan