Original

भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति ।स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥ ४० ॥

Segmented

भीमसेनम् तु युध्यन्तम् भारद्वाज-रथम् प्रति स्वयम् दुर्योधनो राजा प्रत्यविध्यत् शितैः शरैः

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तु तु pos=i
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
भारद्वाज भारद्वाज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
स्वयम् स्वयम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p