Original

तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् ।क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ॥ ४ ॥

Segmented

तौ अन्योन्यम् महा-राज ततक्षाते शरैः भृशम् क्रोध-संरक्त-नयनौ क्रोधाद् विस्फार्य कार्मुके

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततक्षाते तक्ष् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनौ नयन pos=n,g=m,c=1,n=d
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
विस्फार्य विस्फारय् pos=vi
कार्मुके कार्मुक pos=n,g=n,c=2,n=d