Original

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत ।वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ॥ ३९ ॥

Segmented

पूजितः ते पुत्रैः च सर्व-योधैः च भारत वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः

Analysis

Word Lemma Parse
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
सर्व सर्व pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
प्रतिजज्वाल प्रतिज्वल् pos=v,p=3,n=s,l=lit
मध्याह्न मध्याह्न pos=n,g=m,c=7,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s