Original

तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ।ननाद सुमहानादं द्रोणपुत्रो महाबलः ॥ ३८ ॥

Segmented

तथा तु समरे विद्ध्वा राक्षस-इन्द्रम् घटोत्कचम् ननाद सु महा-नादम् द्रोणपुत्रो महा-बलः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s