Original

दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् ।द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥ ३७ ॥

Segmented

दृष्ट्वा विमूढम् हैडिम्बम् सारथिः तम् रण-अजिरात् द्रौणेः सकाशात् संभ्रान्तः तु अपनिन्ये त्वरा-अन्वितः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विमूढम् विमुह् pos=va,g=m,c=2,n=s,f=part
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अपनिन्ये अपनी pos=v,p=3,n=s,l=lit
त्वरा त्वरा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s