Original

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ॥ ३६ ॥

Segmented

सो ऽतिविद्धो महा-राज रथोपस्थ उपाविशत् राक्षस-इन्द्रः सु बलवान् द्रौणिना रण-मानिना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सु सु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
मानिना मानिन् pos=a,g=m,c=3,n=s