Original

प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः ।धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥ ३३ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् अश्वत्थामा महा-बलः धनुः प्रपीड्य वामेन करेण अमित्र-कर्शनः

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
प्रपीड्य प्रपीडय् pos=vi
वामेन वाम pos=a,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s