Original

तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे ।पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ ३२ ॥

Segmented

तम् तु दृष्ट्वा तथा अवस्थम् अश्वत्थामानम् आहवे पाञ्चालाः सृञ्जयाः च एव सिंहनादम् प्रचक्रिरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit